2012年6月27日

瓶沙王遇大尼乾陀






獅子王虔敬,無家獅子,
共妻僕親屬,離染心信法。


evaṃ thuṇittāṇa sa rāyasīho | aṇagārasīhaṃ paramāi bhattīe /
saoroho sapariyaṇo sabandhavo | dhammāṇuratto vimaleṇa ceyasā || (Utt. 20: 58)


--


  耆那教經典Utt. 20章中提及摩羯陀國(magaha)先尼王(seṇiya)在maṇḍikucchi支提(ceiya)處遇見一位大尼乾陀(mahāniyaṇṭhā),在聽聞大尼乾陀宣說的教法之後,先尼王因此信受了耆那教的法(dhamma)。


  佛教的佛傳中也記錄了類似的故事情節,如《修行本起經》、《太子瑞應本起經》中記錄瓶沙王(Bimbisara)外出打獵而巧遇出家不久的釋迦太子,在問答中我們可以發現釋迦太子是因為老、病、死三劇苦而出家,瓶沙王在聽完太子出家因緣之後讚嘆:「善哉!菩薩志妙,世間難有,必得佛道,願先度我。」而後的佛典也都認為瓶沙王為虔敬的佛教徒。


  佛典中常提及的瓶沙王據考證即是耆那教經典中的先尼王,但在不同宗教脈絡中卻被認為是各自的虔敬信徒;由耆那教經典中該位尼乾陀的憍賞彌(kausambi)出身可得知他並非該教教主大雄,亦與佛教的釋迦太子無關,但兩教確實也共用了類似的故事情節來吸附教徒。

2012年6月26日

業故婆羅門



業故婆羅門,業故剎帝利,
依業故吠舍,業故首陀羅。

kammuṇā bambhaṇo hoi | kammuṇā hoi khattio /
vaiso kammuṇā hoi | suddo havai kammuṇā || (Utt. 25: 33)

--

不以所生故,名為領群特。
不以所生故,名為婆羅門,
業故領群特,業故婆羅門。(雜阿含102經)

種姓不是婆羅門,種姓不是旃陀羅,
淨業得作婆羅門,惡行得為旃陀羅。(別譯雜阿含268經)

Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo;
Kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo. (Sn. 650)

非蔟結髮,名為梵志;
誠行法行,清白則賢。(T04n0210_p0572c09-10

Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;
Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo. (Dhp. 393)

na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ |
yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca || (Udv. 33: 7)

2012年6月19日

可動、不可動(tasa / thāvarā)




  稍早查資料時瞥見的兩個詞吸引了我的注意,在巴利本《法句經》第二十六婆羅門品中有這麼一偈:

Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.  (Dhp. 405; cf.: Sn. 629)

  對應的梵本Udānavarga作:

nikṣiptadaṇḍaṃ bhūteṣu traseṣu thāvareṣu ca |
yo na hanti hi bhūtāni bravīmi brāhmaṇaṃ hi tam || (Udv. 33: 36)

  三國吳僧維祇難等人譯出的《法句經》作:

棄放活生,無賊害心,
無所嬈惱,是謂梵志。 (T04n0210_p0572c24-5)

  早年了參法師譯作:

一切強弱有情中,彼人盡棄於刀杖,
不自殺不教他殺──我稱彼為婆羅門。

  以往在閱讀中文譯本,其實不會覺得「一切強弱有情中」的翻譯有何問題,但是巴利本原文的用字是「bhūtesu tasesu thāvaresu」,比對可知了參法師將「tasesu thāvaresu」譯作了「強弱」,然此二字的原意似乎單純指「可動的、不可動的(眾生)」,「強弱」二字似乎是對原文的過度延伸了。

  除了譯者將原有意思延伸之外,「可動的、不可動的(眾生)」這一概念的使用,在耆那教也是很常遇到的,如Uttarajjhāyā第25經就有類似的偈子:

tasapāṇe viyāṇettā | saṃgaheṇa ya thāvare /
jo na hiṃsai tiviheṇa | taṃ vayaṃ būma māhaṇaṃ || (Utt. 25: 23)

  由相對應的《經集》大品第九婆私吒經的前後文來看,這類宣說「真正的婆羅門(taṃ vayaṃ būma māhaṇaṃ)」的經典除了根本五戒的教導之外,也有幾分苦行思想的遺痕,如《經集》大品第九婆私吒經結尾:

Tapena brahmacariyena, saṃyamena damena ca;
Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ. (Sn. 655)

--

2012年6月12日

初期佛教中的清淨




Bhikkhu Anālayo, Purification in Early Buddhist Discourse and Buddhist Ethics, Bukkyō Kenkyū, 2012, vol. 40 pp. 67–97.
--

今天收到無著比丘的新論文,有幾個有趣的段落,如無著比丘該文在p.68底部列了「離殺生者、勸導別人禁殺生、稱讚禁殺生」的部份,耆那教也有相近的觀念:

jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ pi annaṃ na samaṇujāṇāmi / Dasaveyāliya 4

  論文第五節分析āsava的部分,無著比丘似乎認為初期佛教與耆那教對此字彙的理解(inflow; influx; 漏入)是相近的(不知有沒有誤讀!?),密護顯然是避免心(citta; mind)受到外在有害的因素所影響(p.81-2),因此密護諸根就成了心清淨的手段方法之一(漏從護斷; MĀ 10),日前也搜尋了一些密護諸根的偈子,如:

guttindriyo rakkhitamānasāno (Sn. 63)
Kāyagutto vacīgutto, āhāre udare yato (Sn. 78)
kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno, indriyesu guttadvāro, satisampajaññena samannāgato, santuṭṭho. (DN 2 & DN 13)
so 'ham evaṃ pravrajitaḥ san kāyena saṃvṛto viharāmi vācā ājivaṃ ca pariśodhayāmi. (DĀ 20 Kāyabhāvanā)

  而耆那教部份則有:

savv' indiehiṃ guttehiṃ | sacca-ppehī sa māhaṇe (Isibh. 26: 6)
maṇagutto vayagutto | kāyagutto jiindio / bhikkhaṭhā bambhaijjammi | jannavāḍe uvaṭhio || (Utt. 12: 3)
jo taṃ tiviheṇa nāṇukampe | maṇavayakāyasusaṃvuḍe sa bhikkhū (Utt. 15: 12)
tao guttīo …… maṇaguttī vayaguttī kāyaguttī (Utt. 24: 1-2)
āyagutte sayā dante | chinnasoe aṇāsave / je dhammaṃ suddham akkhāi | paḍipuṇṇam aṇelisaṃ || (Sūy. 11 :24)

  從「避免心受到外在有害的因素所影響」發展到「此心極光淨,而客隨煩惱雜染(Tañca kho āgantukehi upakkilesehi upakkiliṭṭha; AN I. 5-6)」,甚至神會的「時時勤拂拭,莫使有塵埃」、「心性本淨,客塵所染」等如來藏說,這思想流的開展可也耐人尋味。而將雜染於心的因素比喻做「客塵」,也有後期耆那教將業比做業物質的觀感。

2012.06.12