2013年3月26日

耆那教版火宅喻!?




猶如宅出火,家主盡所能,
但取其珍寶,非精髄不取。
如是此世間,老與死火燒,
我將自度脫,願准我請求。

jahā gehe palittammi*1 | tassa gehassa jo pahū /
sārabhaṇḍāṇi nīṇei | asāraṃ avaijjhai ||
evaṃ loe palittammi | jarāe maraṇeṇa ya /
appāṇaṃ tāraissāmi | tubbhehiṃ aṇumannio || (Uttarajjhāyā 19: 22-3)

*1: Hermann Jacobi譯作As when a house is on fire.
--

三界無安,猶如火宅,眾苦充滿,甚可怖畏。
常有生老、病死憂患,如是等火,熾然不息。(《妙法蓮華經》卷二)

traidhātukaṃ co yatha tanniveśanaṃ subhairavaṃ duḥkhaśatābhikīrṇam /
aśeṣataḥ prajvalitaṃ samantājjātījarāvyādhiśatairanekaiḥ //
(Saddharmapuṇḍarīka Sūtra 3.86)
--

感謝Yifer學長協助找出《阿含》所對應的段落:

   This passage is much closer to Jainism's passage.

  《別譯雜阿含87經》卷5:「譬如失火家,  焚燒於屋宅,
 宜急出財寶,  以置無火處。
 生老病死火,  焚燒於眾生,
 [22]宜應修惠施,  賑[23]眾於貧窮。
」(CBETA, T02, no. 100, p. 403, c24-28)
[22]宜=可【宋】【元】【明】。[23]眾=濟【宋】【元】【明】。


確實此處《別雜》的陳述跟耆那教偈頌更為接近,查了一下相對應的還有AN 3.52 Dutiyadvebrāhmaṇasuttaṃ

'‘Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;
Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

‘‘Evaṃ āditto kho loko, jarāya maraṇena ca;
Nīharetheva dānena, dinnaṃ hoti sunīhataṃ.

而菩提比丘的《增支部》英譯註釋中又提及可於SN 1.41 Ādittasuttaṃ發現相對應段落;

‘‘Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;
Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

‘‘Evaṃ ādittako loko, jarāya maraṇena ca;
Nīharetheva dānena, dinnaṃ hoti sunīhataṃ.