2012年11月20日

不更受有 / 不受後有



不更受有 / MĀ 19
nāparaṃ itthattāyā / MN 101


*名色會精耶 / MĀ 97
*nu kho nāmarūpaṃ itthattāya abhinibbattissathā / DN 15


*生此為人 / MĀ 154
*來生此間 / DĀ 5
*itthattaṃ āgacchanti / DN 27


*不來此間 / MĀ 212
*āgantāro itthattaṃ / MN 90

不更受有……解脫當來有 / MĀ 120
nāparaṃ itthattāyā……vippamuttā punabbhavā / SN 22.76

不更受有 / MĀ 204
natthi dāni punabbhavo / MN 26



自知不受後有 / SĀ 1
nāparaṃ itthattāyā / SN 22.12

不受後有 / 別SĀ 356
不受後有故 / SĀ 1336
natthi dāni punabbhavo / SN 9.6



apunar bhavāya / Udānavarga 31.34

--


渡過如海般的大存有之洋(mahābhavogha),Samuddapāla不再來(apuṇāgama)。
tarittā samuddaṃ va mahābhavoghaṃ | samuddapāle apuṇāgamaṃ gae ||(Utt. 21:24)


當停止與業有關的一切波動(vṛtti),這就是滅盡(saṃkṣaya)一切的業,並且將不再進入輪迴(apunarbhāvarūpa)。
anyasaṃyogavṛttīnām yo nirodhas tathā tathā /
apunarbhāvarūpeṇa sa tu tatsaṃkṣayo mataḥ //(Yogabindu 366 / Haribhadra Sūri)

Isibhāsiyāiṃ則有「不後有(apuṇabbhava)」、「不流轉(apuṇar-āvatta)」。