2015年1月30日

不害(āhiṃsā)



安慧(Sthiramati)在注釋世親《唯識三十論頌》的不害(āhiṃsā)時提到:

不害是……悲憫(karuṇā)眾生,喜樂(kaṃ)的侷限(ruṇaddhi)是悲憫,喜樂是指安樂(sukha),因而有侷限安樂(sukhaṃ ruṇaddhi)的意思,因為有悲者(kāruṇika)苦他人所苦(para-duḥkha-duḥkhin),此即不損惱(aviheṭhana)的功用。

avihiṃsā ... ...sattveṣu karuṇā | kaṃ ruṇaddhīti karuṇā | kam iti sukhasyākhyā sukhaṃ ruṇaddhīty arthaḥ | kāruṇiko hi paraduḥkhaduḥkhī bhavatīti | iyaṃ cāviheṭhanakarmikā | (Sthiramati: Triṃśikāvijñaptibhāṣya)