2012年1月5日

抖落殘餘之業




人身難得今已得,佛法難聞今已信;
苦行精勤戮力修,制御抖落諸微塵。
māṇusattaṃmi āyāo | jo dhammaṃ socca saddahe /
tavassī vīriyaṃ laddhuṃ | saṃvuḍe niddhuṇe rayaṃ ||( Uttarajjhāyā 3.11)

苦行抖落殘餘業,世間最勝成就者。
tavasā dhuyakammaṃse | siddhe havai sāsae ||( Uttarajjhāyā 3.20)

掃除前造(業)塵,瞿曇不放逸。
vihuṇāhi rayaṃ pure kaḍaṃ | samayaṃ goyama mā pamāyae || ( Uttarajjhāyā 10.3)

智者精勤戮力行,根除存在宿世業;
抖落先前造作業,如是不再造新業。
paṇḍie vīriyaṃ laddhuṃ | nigghāyāya pavattagaṃ /
dhuṇe puvvakaḍaṃ kammaṃ | navaṃ vā vi na kuvvaī ||22||(Sūyagaḍa 15.22)

--

勿貪於欲樂,坌污已淨心,
如鳥為塵坌,奮翮振塵穢。(《別譯雜阿含》353經)

如釋君馳象,奮迅去塵穢,
比丘於自身,正念除塵垢。(《雜阿含》1333經)

如同佈滿微塵的鳥,振落身上的塵土,
比丘勤奮正念,振落了依附身上的塵土。
Sakuṇo yathā paṃsukunthito, vidhunaṃ pātayati sitaṃ rajaṃ.
Evaṃ bhikkhu padhānavā satimā, vidhunaṃ pātayati sitaṃ rajan.(SN 9.1)

一切業盡之比丘,抖落先前造作塵。
Sabbakammajahassa bhikkhuno,
Dhunamānassa pure kataṃ rajaṃ;( Udāna 3.1)

2 則留言:

台語與佛典 提到...

「蛇蛻譬喻」,巴利《小部尼柯耶》《經集》第一品即是「蛇品」,第一經即是「蛇經」,漢譯佛典雖無《經集》之名,也無所謂「蛇品」或「蛇經」,但是,可能大部分《蛇經》的偈頌都已翻譯,翻閱佛典,斑斑可考。只是無暇一一核對而已。

mormolyca 提到...

......Gombrich (1994: 1078 f) comments that the above verse ( Udāna 3.1) “sounds…unequivocally Jain,” giving the impression that it “was of non-Buddhist origin.” ...... the above Udāna passage appears to be another case where a Pāli passage attributes Jain (or popular) thought to the Buddha, by way of adapting a popular concept as a teaching tool.

Sañcetanika Sutta / Translated & annotated by Piya Tan
http://dharmafarer.org/wordpress/wp-content/uploads/2009/12/3.9-Sancetanika-S-a10.206-piya.pdf