2012年1月29日

奉火修異術




如果晨昏火供就可獲得成就,用火的鐵匠也可獲得成就。
hueṇa je siddhim udāharanti | sāyaṃ ca pāyaṃ agaṇiṃ phusantā /
evaṃ siyā siddhi havejja tamhā | agaṇiṃ phusantāṇa kukammiṇaṃ pi ||(Sūyagaḍa 7.18)

若人壽百歲,奉火修異術,不如須臾頃,事戒者福稱。(《法句經》卷上
Yo ca vassasataṃ jantu, aggiṃ paricare vane;
Ekañca bhāvitattānaṃ, muhuttamapi pūjaye;
Sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.(Dhammapada 107)

--

Dhammika比丘在他部落格中發了篇The Sacred Fire,文中提到火供(aggihoma)是不被世尊所允許的,而在另一反婆羅門的沙門集團耆那教經典中也可見他們對火供之不以為然,不過這反對的立場到了七世紀後卻被密教所接納,甚至成了其內部一重要的宗教儀式……

--

感謝學長補充的資料:奉火修異術:三火

1 則留言:

台語與佛典 提到...

http://yifertw.blogspot.com/2012/01/blog-post_30.html