2013年1月3日

Uttarajjhāyā 25:祭儀經



大名婆羅門,婆羅門出身;
通律儀*1祭儀,稱名勝利鳴。
māhaṇakulasaṃbhūo | āsi vippo mahāyaso /
jāyāī jamajannaṃmi | jayaghosi tti nāmao ||1||
根處已制伏,行道大牟尼;
逐村而遊行,抵達瓦拉納。
indiyaggāmaniggāhī | maggagāmī mahāmuṇī /
gāmāṇuggāmaṃ rīyaṃte | patte vāṇārasiṃ puriṃ ||2||
瓦拉納城外,有座悅意園;
借宿善安置,彼住此園中。
vāṇārasīe bahiyā | ujjāṇaṃmi maṇorame /
phāsue sejjasaṃthāre | tattha vāsam uvāgae ||3||
此時瓦拉納,住一婆羅門;
喚作征服鳴,通吠陀祭儀。
aha teṇeva kāleṇaṃ | purīe tattha māhaṇe /
vijayaghosi tti nāmeṇa | jannaṃ jayai veyavī ||4||
此時無家者,豆食修行*2竟;
征服鳴祭處,趨前而乞食。
aha se tattha aṇagāre | māsakkhamaṇapāraṇe /
vijayaghosassa jannaṃmi | bhikkhamaṭhā uvaṭhie ||5||
有德者趨前,祭者回絕此:
“吾不施汝食,乞士他處求。
samuvaṭhiyaṃ tahiṃ santaṃ | jāyago paḍisehae /
na hu dāhāmi te bhikkhaṃ | bhikkhū jāyāhi annao ||6||
“精通吠陀者,貞潔於祭儀;
知曉天文理*3,於法更通達。
je ya veyaviū vippā | jannaṭhā ya je diyā /
joisaṃgaviū je ya | je ya dhammāṇa pāragā ||7||
“善於自救者,亦能救他人;
如是值受施,一切所欲食。”
je samatthā samuddhattuṃ | param appāṇam eva ya /
tesiṃ annamiṇaṃ deyaṃ | bho bhikkhū savvakāmiyaṃ ||8||
此處被回絕,勝者大牟尼;
不腦亦不喜,追求最上善。
so tattha eva paḍisiddho | jāyageṇa mahāmuṇī /
na vi ruṭho na vi tuṭho | uttimaṭhagavesao ||9||
非為飲食需,亦非有所求;
為渡眾解脫,而作如是說:
nannaṭhaṃ pāṇaheuṃ vā | na vi nivvāhaṇāya vā /
tesiṃ vimokkhaṇaṭhāe | iṇaṃ vayaṇam abbavī ||10||
“汝不知吠陀,祭儀亦不知;
不知天文學,亦不知法要*4
navi jāṇasi veyamuhaṃ | navi jannāṇa jaṃ muhaṃ /
nakkhattāṇa muhaṃ jaṃ ca | jaṃ ca dhammāṇa vā muhaṃ ||11||
“善於自救者,亦能救他人;
汝不知這些,若知且宣說。”
je samatthā samuddhattuṃ | param appāṇam eva ya /
na te tumaṃ viyāṇāsi | aha jāṇāsi to bhaṇa ||12||
就那樣放棄,於此不應答
集眾合掌
*5聚,問彼大牟尼。
tassakkhevapamokkhaṃ tu | avayanto tahiṃ dio /
sapariso paṃjalī houṃ | pucchaī taṃ mahāmuṇiṃ ||13||
“為我說吠陀,及祭儀心要;
並說天文學,且令知法要。
veyāṇaṃ ca muhaṃ būhi | būhi jannāṇa jaṃ muhaṃ /
nakkhattāṇa muhaṃ būhi | būhi dhammāṇa vā muhaṃ ||14||
“善於自救者,亦能救他人;
我有如是疑,聖者為我說。”
je samatthā samuddhattuṃ | param appāṇam eva ya /
eyaṃ me saṃsayaṃ savvaṃ | sāhū kahasu pucchio ||15||
“火供吠陀心,犧牲祭儀義;
天體月最勝,法要迦攝波*6
aggihuttamuhā veyā | jannaṭhī veyasā muhaṃ /
nakkhattāṇa muhaṃ cando | dhammāṇa kāsavo muhaṃ ||16||
“如眾星拱月,諸天亦合掌;
禮敬寂止者,環繞最上尊。
jahā candaṃ gahāīyā | ciṭhantī paṃjalīuḍā /
vandamāṇā namaṃsantā | uttamaṃ maṇahāriṇo ||17||
“無知佯為知,梵明圓滿者;
秘誦習苦行,如火灰所覆。
ajāṇagā jannavāī | vijjāmāhaṇasaṃpayā /
gūḍhā sajjhāyatavasā | bhāsacchannā ivaggiṇo ||18||
“世稱婆羅門,XXXXX
XXXXX,稱彼婆羅門。。
jo loe bambhaṇo vutto | aggīva mahio jahā /
sayā kusalasaṃdiṭhaṃ | taṃ vayaṃ būma māhaṇaṃ ||19||
“來客不眷戀,不後悔出家,
喜樂聖言教,稱彼婆羅門。
jo na sajjai āgantuṃ | pavvayanto na soyaī /
ramai ajjavayaṇaṃmi | taṃ vayaṃ būma māhaṇaṃ ||20|| 
“譬如火煉金,清靜無雜染;
離貪瞋怖畏,稱彼婆羅門。
jāyarūvaṃ jahāmaṭhaṃ | niddhantamalapāvagaṃ /
rāgadosabhayāīyaṃ | taṃ vayaṃ būma māhaṇaṃ ||21||
“苦行羸瘦者,XXXXX
善求達涅槃,稱彼婆羅門。
tavassiyaṃ kisaṃ dantaṃ | avaciyamaṃsasoṇiyaṃ /
suvvayaṃ pattanivvāṇaṃ | taṃ vayaṃ būma māhaṇaṃ ||22||
“知曉諸生類,可動不可動*7
三處
*8皆不害,稱彼婆羅門。
tasapāṇe viyāṇettā | saṃgaheṇa ya thāvare /
jo na hiṃsai tiviheṇa | taṃ vayaṃ būma māhaṇaṃ ||23||
“忿怒或玩笑,貪婪或恐懼,
不造虛妄語,稱彼婆羅門。
kohā vā jai vā hāsā | lohā vā jai vā bhayā /
musaṃ na vayaī jo u | taṃ vayaṃ būma māhaṇaṃ ||24||
“有命或無命,無論少或多;
非與絕不取,稱彼婆羅門。
cittamantam acittaṃ vā | appaṃ vā jai vā bahuṃ /
na giṇhāi adattaṃ je | taṃ vayaṃ būma māhaṇaṃ ||25||
“天眾人與獸,身語意三處;
不愛亦不近*9,稱彼婆羅門。
divvamāṇusatericchaṃ | jo na sevai mehuṇaṃ /
maṇasā kāyavakkeṇaṃ | taṃ vayaṃ būma māhaṇaṃ ||26||
“蓮華水中生,不為水濕潤;
如是無染欲,稱彼婆羅門。
jahā pomaṃ jale jāyaṃ | novalippai vāriṇā /
evaṃ alittaṃ kāmehiṃ | taṃ vayaṃ būma māhaṇaṃ ||27||
“無貪而活命,無家無所有;
無往來家主,稱彼婆羅門。
aloluyaṃ muhājīviṃ | aṇagāraṃ akiṃcanaṃ /
asaṃsattaṃ gihatthesu | taṃ vayaṃ būma māhaṇaṃ ||28||
“捨離前繫縛、親族與束縛;
欲樂不眷戀,稱彼婆羅門。
jahittā puvvasaṃjogaṃ | nāisaṃge ya bandhave /
jo na sajjai bhogesuṃ | taṃ vayaṃ būma māhaṇaṃ ||29||
“縛獸、諸吠陀,祭儀與燒施;
不護壞戒者,業行有大力。
pasubandhā savvaveyā ya | jaṭhaṃ ca pāvakammuṇā /
na taṃ tāyanti dussīlaṃ | kammāṇi balavanti hi ||30||
“剃頭非沙門,誦唵非梵志;
林住非牟尼,茅衣非苦行。
na vi muṇḍieṇa samaṇo | na oṃkāreṇa bambhaṇo /
na muṇī raṇṇavāseṇaṃ | kusacīreṇa tāvaso ||31||
“靜慮為沙門,梵行為梵志;
智者是牟尼,苦行者苦行。
samayāe samaṇo hoi | bambhacereṇa bambhaṇo /
nāṇeṇa u muṇī hoi | taveṇa hoi tāvaso ||32||
“業故婆羅門,業故剎帝利,
依業故吠舍,業故首陀羅*10
kammuṇā bambhaṇo hoi | kammuṇā hoi khattio /
vaiso kammuṇā hoi | suddo havai kammuṇā ||33||
“覺者已宣說,隨行灌沐者*11
捨離一切業,稱彼婆羅門。
ee pāukare buddhe | jehiṃ hoi siṇāyao /
savvakammavinimmukkaṃ | taṃ vayaṃ būma māhaṇaṃ ||34||
“培育勝福德,最上二生者,
善於自救者,亦能救他人。”
evaṃ guṇasamāuttā | je bhavanti diuttamā /
te samatthā u uddhattuṃ | param appāṇam eva ya ||35||



(待續)
--
*1: jama / Pali: yama
*2: māsakkhamaṇa (Maskhamana) / Pali: māsaka + māna ??
*3: joisaṃga / Skt.: jyotiṣa
*4: muha / Pali: mukha
*5: paṃjali / Pali: pañjali
*6: kāsav / Pali: kassapa
*7: cf. 可動、不可動(tasa / thāvarā)
*8: tiviheṇa: 三處;身、語、意
*9: 第二、第三句為了文義的通順而對調
*10: cf. 業故婆羅門
*11: siṇāya / Pali: nhāt / Skt.: snāta

沒有留言: